Forgot password?    Sign UP

REET GK Questions with Answers - General Awareness


Read here REET GK Questions and CTET Notes. You can download REET GK PDF files in hindi from here. Also here you can clear your doubt for REET Exam. Prepare yourself for this Competitive Exam. This is very helpfull for Best Government Jobs.

Advertisement :

Q.771 :  छात्राणा कृते इति पदस्य पर्यायः अस्ति
(a) छात्रेषू
(b) छात्राय
(c) छात्रेंण
(d) छात्रान्
Answer : छात्रान्

Answer Details
Q.772 :  सः पत्रम् लिखति वाक्यस्य वाच्यपरिवर्तनं कुरुत-------
(a) सः पत्रेण लिखति
(b) तेन पत्रम् लिख्यते
(c) तेन पत्रम् लिखति
(d) सः पत्रम् लिख्यते
Answer : तेन पत्रम् लिख्यते

Answer Details
Q.773 :  निम्नाकितेषू शुद्धं वाक्यम् अस्तिः -------
(a) सः ईश्वरं नमति
(b) सः ईश्वराय नमस्करोति
(c) सः ईश्वरस्य नमस्करोति
(d) सःईश्वरेण नमस्करोति
Answer : सः ईश्वरं नमति

Answer Details
Q.774 :  बलि से पृथ्वी माँगता है` वाक्यस्य अनुवादः अस्ति---------
(a) बलेः व्सुधां याचति
(b) बलिं याचते वसुधाम्
(c) बलि याचते वसुधा
(d) बलिना याचते वसुधा
Answer : बलिं याचते वसुधाम्

Answer Details
Q.775 :  संस्कृतभाषाशिक्षणस्य प्रथमं कोशलं विधते
(a) श्रवण
(b) पठनम्
(c) स्म्भाष्णाम्
(d) लेखनम्
Answer : श्रवण

Answer Details
Q.776 :  नाटकपाठयोजनायाम् शिक्षकः रंगमचे कारयति ---------
(a) पाठनम्
(b) अभिनयम्
(c) लेखनम्
(d) वाचनम्
Answer : अभिनयम्

Answer Details
Q.777 :  अभिज्ञानशाकुन्तलम् किम् अस्ति?
(a) नाटकम्
(b) महाकाव्यम्
(c) खंडकाव्यम्
(d) कथा
Answer : नाटकम्

Answer Details
Q.778 :  कथाश्रवणे अनावश्यकम् वर्तते-----------
(a) कथाश्रवणाम्
(b) सरलभाषा
(c) कथायाः मुख्यविशेषता
(d) पुस्तकस्य प्रयोगः
Answer : पुस्तकस्य प्रयोगः

Answer Details
Q.779 :  निम्नाकितेषू शब्देषु उपसर्गरहित: शब्दः अस्ति----
(a) अनुरागः
(b) परागः
(c) विरागः
(d) संलाप:
Answer : परागः

Answer Details
Q.780 :  शिक्षणमूल्यांकनस्य कति भेदाः सन्ति?
(a) त्रयः
(b) पञ्च
(c) चत्वारः
(d) षष्ट
Answer : षष्ट

Answer Details
76
77
78
79
80

Provide Comments :


Advertisement :