Forgot password?    Sign UP

REET GK Questions with Answers - General Awareness


Read here REET GK Questions and CTET Notes. You can download REET GK PDF files in hindi from here. Also here you can clear your doubt for REET Exam. Prepare yourself for this Competitive Exam. This is very helpfull for Best Government Jobs.

Advertisement :

Q.791 :  अत्युतमे पदे सन्धिविच्छेद: करणीय:------
(a) अति + उतमें
(b) अत्य + उतमें
(c) अति + तमे
(d) अत्यु + तमे
Answer : अति + उतमें

Answer Details
Q.792 :  प्रच्छन्नम् अत्र कः प्रत्ययः प्रयुक्तः?
(a) शतृ
(b) क्तः
(c) क्तवतु
(d) ण्वुल्
Answer : क्तः

Answer Details
Q.793 :  यशः इत्यत्र का विभक्ति: अस्तिः?
(a) प्रथमा
(b) पञ्चमी
(c) सप्तमी
(d) षष्ठी
Answer : प्रथमा

Answer Details
Q.794 :  राजसु शब्दस्य मूलशब्दः अस्ति----------
(a) राजा
(b) राज
(c) राजन्
(d) राजस्
Answer : राजन्

Answer Details
Q.795 :  विधाविहीन: इत्यत्र समास: कः?
(a) कर्मधारय
(b) तत्पुरुष
(c) बहुव्रीहिः
(d) अव्ययीभावः
Answer : तत्पुरुष

Answer Details
Q.796 :  गुरूणाम् इत्यत्र का विभक्तिः अस्ति?
(a) सप्तमी एकवचनम्
(b) षष्ठी एकवचनम्
(c) षष्ठी बहुवचनम्
(d) तृतीया बहुवचनम्
Answer : षष्ठी बहुवचनम्

Answer Details
Q.797 :  सः गृहम् गच्छति वाक्यस्यास्य वाच्यपरिवर्तनं कुरुत -------
(a) तेन गृहम् गम्यते
(b) तया गृहम् गच्छति
(c) तया गृहम् गच्छते
(d) तेन गृहम् गच्छति
Answer : तेन गृहम् गम्यते

Answer Details
Q.798 :  निम्नलिखितसुक्तेः समुचितपदेन रिक्त स्थानं पुरयतः दुर्बलस्य ...........राजा
(a) जनं
(b) बलम्
(c) धनम्
(d) धर्मम्
Answer : बलम्

Answer Details
Q.799 :  संस्कृतशिक्षणस्य प्रमुखोद्देश्यमस्ति------
(a) बोधात्मकम्
(b) ज्ञानात्मकम्
(c) रचनात्मकम्
(d) सर्वाणि
Answer : सर्वाणि

Answer Details
Q.800 :  ब्राह्याप्र्यत्नानि सन्ति----------
(a) पञ्च
(b) एकादश
(c) सप्त
(d) चत्वारि
Answer : एकादश

Answer Details
78
79
80
81
82

Provide Comments :


Advertisement :