Forgot password?    Sign UP

REET GK Questions with Answers - General Awareness


Read here REET GK Questions and CTET Notes. You can download REET GK PDF files in hindi from here. Also here you can clear your doubt for REET Exam. Prepare yourself for this Competitive Exam. This is very helpfull for Best Government Jobs.

Advertisement :

Q.761 :  शुद्धं पदम् अस्ति------------
(a) अंतर्राष्ट्रीयम्
(b) अन्तराष्ट्रीयम्
(c) आन्ताराष्ट्रीयम्
(d) अन्ताराष्ट्रीयम्
Answer : अन्ताराष्ट्रीयम्

Answer Details
Q.762 :  लेखनकलायाः अत्यधिक महत्वं वर्तते--------
(a) म्न्चुवेषु
(b) नाट्यस्थलेषु
(c) गृहेषु
(d) विद्यालयेषु
Answer : विद्यालयेषु

Answer Details
Q.763 :  जगतः इत्यत्र का विभक्तिः?
(a) प्रथमा
(b) षष्ठी
(c) सप्तमी
(d) तृतीया
Answer : षष्ठी

Answer Details
Q.764 :  व्यपगतेष्वपि इत्यत्र कः सन्धि?
(a) यणसन्धिः
(b) विसर्गसन्धिः
(c) वृद्धिसन्धिः
(d) पररूपसन्धिः
Answer : यणसन्धिः

Answer Details
Q.765 :  विकृतम् इत्यत्र कः प्रत्यय?
(a) क्तवतु
(b) कत्वा
(c) क्त
(d) ण्वुल्
Answer : क्त

Answer Details
Q.766 :  संस्कृतभाषायां कती वेदा सन्ति?
(a) सप्त
(b) पञ्च
(c) दश
(d) चत्वार:
Answer : चत्वार:

Answer Details
Q.767 :  एकतासूत्रे इत्यत्र समासविग्रहः कः अस्ति?
(a) एकताया: सूत्रे
(b) एकता सूत्रे
(c) एकताम् सूत्रे
(d) एकस्मिन् सूत्रे
Answer : एकताया: सूत्रे

Answer Details
Q.768 :  राज्ञाम् इत्यत्र का विभक्ति: अस्ति?
(a) सप्तमी बहुवचनम्
(b) षष्ठी बहुवचनम्
(c) पञ्चमी बहुवचनम्
(d) चतुर्थी बहुवचनम्
Answer : षष्ठी बहुवचनम्

Answer Details
Q.769 :  अभवत् इतिपदं कस्मिन् लकारे प्रयुक्तमस्ति?
(a) लटलकारे
(b) लोट लकारे
(c) लंगलकारे
(d) विधिलिड:कारे
Answer : लंगलकारे

Answer Details
Q.770 :  वीराणाम् इत्यस्य विलोमशब्दः कः अस्ति?
(a) वीरांगनानाम्
(b) वीरान्
(c) वीराणी
(d) वीरेषु
Answer : वीरांगनानाम्

Answer Details
75
76
77
78
79

Provide Comments :


Advertisement :