Forgot password?    Sign UP

REET GK Questions with Answers - General Awareness


Read here REET GK Questions and CTET Notes. You can download REET GK PDF files in hindi from here. Also here you can clear your doubt for REET Exam. Prepare yourself for this Competitive Exam. This is very helpfull for Best Government Jobs.

Advertisement :

Q.751 :  वयं महाविद्यालय गच्छाम: `` वाक्यास्यास्य वाच्यपरिवर्तनं कुरुत-----
(a) अस्माभि: महाविद्यालय: गम्यते
(b) अस्माभि: महाविद्यालयं गम्यते
(c) वयं महाविद्यालय: गच्छाम:
(d) इनमे से कोई भी नही
Answer : अस्माभि: महाविद्यालयं गम्यते

Answer Details
Q.752 :  सः ग्रामस्य निकषा तिष्टि इति वाक्यं संसोधयत----
(a) सः ग्रामेंण निकषा तिष्ठति
(b) सः ग्रामं निकषा तिष्ठति
(c) सः ग्रामात् निकषा तिष्ठति
(d) सः ग्रामास्य निकषा तिष्ठति
Answer : सः ग्रामं निकषा तिष्ठति

Answer Details
Q.753 :  निम्नलिखितसूक्ते: समुचितपदेन रिक्तस्थानं पुरयत --- न ही ज्ञानेन .................. पवित्रमिह विधते
(a) सार्धम्
(b) सह
(c) सदृशम्
(d) साकम्
Answer : सदृशम्

Answer Details
Q.754 :  व्यवहारकोशलम् इत्यस्य गुणस्य ग्रहण कस्माद् विधे: भवति?
(a) पाठ्यपुस्तकविधितः
(b) व्याकरणानुवादविधितः
(c) पाठशालाविधितः
(d) प्रत्यक्षविधितः
Answer : प्रत्यक्षविधितः

Answer Details
Q.755 :  प्रो. वी.वी. बोकील महोदयेन कः विधिः प्रतिपादितः?
(a) प्रत्यक्षविधिः
(b) व्याकरणविधिः
(c) पाठ्यपुस्तकविधिः
(d) व्याख्याविधिः
Answer : प्रत्यक्षविधिः

Answer Details
Q.756 :  हरबारीर्यपश्चपदी इत्यस्य विधेः विकसितं रूपं किम्?
(a) विश्लेषणात्मकविधि:
(b) मूल्यांकनविधिः
(c) व्याकरणविधिः
(d) व्याख्याविधिः
Answer : मूल्यांकनविधिः

Answer Details
Q.757 :  भावाभिव्य्कते: सर्वोतम् साधनं विधते ---------
(a) व्याकरणम्
(b) सूत्रम्
(c) भाषा
(d) श्लोकः
Answer : भाषा

Answer Details
Q.758 :  संस्कृतमूल्यांकनस्य हेतोः प्रश्नाः भवेयु:---------------
(a) निबंधात्मकाः
(b) लघुरात्मकाः
(c) अतिलघुरात्मकाः
(d) समन्विताः
Answer : समन्विताः

Answer Details
Q.759 :  कः प्रयोगः शुद्ध?
(a) अलं हसिताय
(b) अलं हसितेन
(c) अलं हसितः
(d) अलं हसितस्य
Answer : अलं हसितेन

Answer Details
Q.760 :  मनोरथः इत्यत्र सन्धिविच्छेद: कः अस्ति?
(a) मन + रथः
(b) मनु + रथः
(c) मनस् + रथः
(d) मनो + रथः
Answer : मनस् + रथः

Answer Details
74
75
76
77
78

Provide Comments :


Advertisement :