Forgot password?    Sign UP

REET GK Questions with Answers - General Awareness


Read here REET GK Questions and CTET Notes. You can download REET GK PDF files in hindi from here. Also here you can clear your doubt for REET Exam. Prepare yourself for this Competitive Exam. This is very helpfull for Best Government Jobs.

Advertisement :

Q.731 :  संस्कृतशिक्षणस्य प्रयास: स्यात्
(a) ऊध्र्वमुखः
(b) अधोमुखः
(c) अंतर्मुख:
(d) बहुमुखः
Answer : बहुमुखः

Answer Details
Q.732 :  अभिनयः कतिविधो भवति?
(a) द्विविध:
(b) चतुर्विध:
(c) त्रिविध:
(d) पश्चविध:
Answer : चतुर्विध:

Answer Details
Q.733 :  दृश्यश्रव्य साधनेषु प्रमुखं साधनम् अस्ति----
(a) आकाशवाणी
(b) पुस्तकम्
(c) दूरदर्शनम्
(d) श्यामफलकम्
Answer : दूरदर्शनम्

Answer Details
Q.734 :  दृश्यसाधनानां सर्वोतमं साधनं वर्तते -----
(a) श्यामफलकम्
(b) पुस्तकम्
(c) चलच्चित्रम्
(d) नाटकम्
Answer : श्यामफलकम्

Answer Details
Q.735 :  पाठ्यपुस्तकस्य उद्देश्यानि सन्ति-----
(a) बालकानां ज्ञानस्य सीमाया: विस्तार:
(b) व्यावहारिकज्ञानस्य स्मपादनाय प्रेरणा
(c) छात्राणा कल्पनाशक्ते: विकास:
(d) उपर्युक्तानि त्रीणि अपि
Answer : उपर्युक्तानि त्रीणि अपि

Answer Details
Q.736 :  संस्कृतशिक्षणमूल्याकंस्य साधनभूता: भवन्ति
(a) बुद्धिपरीक्षा:
(b) अभिरुचिपरीक्षा:
(c) आसक्तिपरीक्षा:
(d) उपर्युक्ता: सर्वा:
Answer : उपर्युक्ता: सर्वा:

Answer Details
Q.737 :  लघुकाष्ठखंडस्य व्यवहार: कुत्र क्रियते?
(a) वस्तुनिष्ठपरीक्षायाम्
(b) शलाकापरीक्षायाम्
(c) निबन्धपरीक्षायाम्
(d) अन्त्यापरीक्षायाम्
Answer : शलाकापरीक्षायाम्

Answer Details
Q.738 :  उपचारात्मकं शिक्षण कर्तुं शक्यते----
(a) मूल्यांकनेन
(b) पाठ्यपुस्तकेन
(c) गुरुमुखेन
(d) न केनापि
Answer : मूल्यांकनेन

Answer Details
Q.739 :  वस्तुनिष्ठपरीक्षाया: प्रकारा: भवन्ति---------
(a) बहुसमाधानप्रश्ना:
(b) रिक्तस्थानपुरणम्
(c) सत्यासत्यनिर्णय:
(d) उपर्युक्ता: सर्वे:
Answer : उपर्युक्ता: सर्वे:

Answer Details
Q.740 :  छात्रस्य ज्ञानात्मकक्षेत्रस्य परीक्षनं कर्तुं शक्यते------
(a) अध्ययनेन
(b) परीक्षया
(c) पाठ्यपुस्तकेन
(d) भाषणेन
Answer : परीक्षया

Answer Details
72
73
74
75
76

Provide Comments :


Advertisement :