Forgot password?    Sign UP

REET GK Questions with Answers - General Awareness


Read here REET GK Questions and CTET Notes. You can download REET GK PDF files in hindi from here. Also here you can clear your doubt for REET Exam. Prepare yourself for this Competitive Exam. This is very helpfull for Best Government Jobs.

Advertisement :

Q.721 :  छात्र अध्यापक से पढ़ते है इत्यस्य संस्कृतेन अनुवादं कुरुत-----
(a) छातः अध्यापकं पठन्ति
(b) छात्रा: अध्यापकेन पठन्ति
(c) छात्राः अध्याप्कात् पठन्ति
(d) छात्राः अध्यापकस्य पठन्ति
Answer : छात्राः अध्याप्कात् पठन्ति

Answer Details
Q.722 :  माता भोजनं पचति अस्य वाक्यस्य वाच्यपरिवर्तनं कुरुत-----
(a) मातया भोजनं पच्यते
(b) मात्रेण भोजनं पच्यते
(c) मातु: भोजनं पचति
(d) मात्रा भोजनं पच्यते
Answer : मात्रा भोजनं पच्यते

Answer Details
Q.723 :  `व ` कारस्य उच्चारणस्थानं विधते----
(a) कण्ठतालू
(b) दन्तोष्ठम्
(c) कण्ठोष्ठ
(d) ओष्ठी
Answer : दन्तोष्ठम्

Answer Details
Q.724 :  मूर्धस्थानीय: वर्ण: वर्तते----
(a) ऋवर्ण:
(b) पवर्ण:
(c) अवर्ण:
(d) स-वर्ण:
Answer : ऋवर्ण:

Answer Details
Q.725 :  वाक्यमिदं संशोधयत ``नृप: खलाय शतं दंडयति ``
(a) नृपः खलात् शतं दण्डयति
(b) नृपः खलो शतेन दण्डयति
(c) नृपः खलं शतं दण्डयति
(d) नृपेण खलं शतं दण्डयति
Answer : नृपः खलं शतं दण्डयति

Answer Details
Q.726 :  संस्कृतभाषाशिक्षणानां विकासः भवति-----
(a) कोशले:
(b) नाटकै:
(c) पठनै :
(d) दर्शनै:
Answer : कोशले:

Answer Details
Q.727 :  बालकेषु कल्पनाशक्ते: विकास: भवति----
(a) कक्षानायकविधिना
(b) कथाकथनविधिना
(c) भाषणविधिना
(d) वादविवादविधिना
Answer : कथाकथनविधिना

Answer Details
Q.728 :  संस्कृतभाषाशिक्षणे अनुवादविधि: कः उच्यते?
(a) सूत्रविधि:
(b) व्याकरणविधि:
(c) भंडारकरविधि:
(d) पारायणविधि:
Answer : भंडारकरविधि:

Answer Details
Q.729 :  कुशाग्र-सामान्य-मंदबुद्धिछात्राणा कृते कः सिद्धांत: समुपयुक्त:?
(a) वैक्तिकभिन्नताया: सिद्धांत:
(b) अनुपातक्रमयोश्च सिद्धांत:
(c) समवायसिद्धांत:
(d) मोखिककार्यस्य सिद्धांत:
Answer : वैक्तिकभिन्नताया: सिद्धांत:

Answer Details
Q.730 :  संस्कृतभाषाशिक्षणें प्रथमं मोखिककार्य तत: लिखितकार्यं च भवते , इत्यत्र संस्कृतभाषाशिक्षणेंसिद्धांत: कः?
(a) रुचे: सिद्धांत:
(b) बहुमुखी सिद्धांत:
(c) अनुपातस्य क्रमस्य च सिद्धांत:
(d) सक्रियताया: सिद्धांत:
Answer : अनुपातस्य क्रमस्य च सिद्धांत:

Answer Details
71
72
73
74
75

Provide Comments :


Advertisement :