Forgot password?    Sign UP

REET GK Questions with Answers - General Awareness


Read here REET GK Questions and CTET Notes. You can download REET GK PDF files in hindi from here. Also here you can clear your doubt for REET Exam. Prepare yourself for this Competitive Exam. This is very helpfull for Best Government Jobs.

Advertisement :

Q.701 :  पूर्वज्ञानत परं नवीनं ज्ञानं प्रदेयम इत्यत्र शिक्षणसिद्धान्त्स्य कीं सुत्रम्?
(a) सुक्ष्मात् स्थूलं प्रति
(b) ज्ञातादज्ञातं प्रति
(c) संश्लेषणात् विश्लेषण प्रति
(d) कठिनात् सरलं प्रति
Answer : ज्ञातादज्ञातं प्रति

Answer Details
Q.702 :  गुरुमुखम् इति साधनं विधते ---
(a) भाषणकोशलस्य
(b) श्रवणकोशलस्य
(c) लेखनकोशलस्य
(d) पठनकोशलस्य
Answer : श्रवणकोशलस्य

Answer Details
Q.703 :  संस्कृताध्यापनस्य श्रव्यदृश्यसाधनं विधते?
(a) प्रतिकृति :
(b) श्यामपट्ट:
(c) दूरदर्शनम्
(d) ध्वन्यभिलेख:
Answer : दूरदर्शनम्

Answer Details
Q.704 :  संस्कृतभाषाशिक्षणसमये नगरस्य भोगोलिकी स्थितिमव्ग्न्तुं कस्य अधिगमसाधनस्य प्रयोग: कर्तु शक्यते?
(a) मानचित्रस्य
(b) रेखाचित्रस्य
(c) पत्रकस्य
(d) श्यामपट्टस्य
Answer : मानचित्रस्य

Answer Details
Q.705 :  पाठ्यपुस्तकस्य स्थानं शिक्षने महत्वपूर्ण विधते?
(a) बालकानां ज्ञानस्य सीमाया: विस्ताराय
(b) व्यावहारिकज्ञानस्य स्मपादनाय
(c) उपर्युक्ताना सर्वेषाम् उद्देश्याना स्मपादनाय
(d) छात्रेषू स्वाध्यायं प्रति रुच्युत्पादनाय
Answer : उपर्युक्ताना सर्वेषाम् उद्देश्याना स्मपादनाय

Answer Details
Q.706 :  शिक्षणविधीनां समीकरने शिक्षास्तरस्य उन्नतिकरणें च सहायकं भवति------
(a) पाठ्यपुस्तकम्
(b) मूल्यांकनम्
(c) गृहकार्यम्
(d) अध्यापनम्
Answer : मूल्यांकनम्

Answer Details
Q.707 :  छात्राणां गृहकार्यस्य मूल्याकन भवितुं शक्नोति -----
(a) ब्राह्यामुल्यांकनेन
(b) साक्षात्कारेण
(c) आंतरिकमूल्यकनेंन
(d) सम्भाषणेंन
Answer : आंतरिकमूल्यकनेंन

Answer Details
Q.708 :  शलाकापरीक्षा भवति -----
(a) मोखिकान्तर्गता
(b) लिखितान्तर्गता
(c) उभयान्तर्गता
(d) प्रश्नान्तर्गता
Answer : मोखिकान्तर्गता

Answer Details
Q.709 :  छात्राणां दैनिककार्याणां सर्वासां परीक्षाणां च मूल्यांकनं भवते?
(a) आन्तरिकमुल्यांकनेन
(b) ब्राह्यामुल्यांकनेन
(c) सततमुल्यांकनेन
(d) परीक्षाया
Answer : सततमुल्यांकनेन

Answer Details
Q.710 :  संस्कृते मोखिकपरीक्षया कस्य कोशलस्य मूल्याकन कर्तु न शक्यते?
(a) श्रवणस्य
(b) पठनस्य
(c) भाषणस्य
(d) लेखनस्य
Answer : लेखनस्य

Answer Details
69
70
71
72
73

Provide Comments :


Advertisement :